Declension table of ?anuprastha

Deva

MasculineSingularDualPlural
Nominativeanuprasthaḥ anuprasthau anuprasthāḥ
Vocativeanuprastha anuprasthau anuprasthāḥ
Accusativeanuprastham anuprasthau anuprasthān
Instrumentalanuprasthena anuprasthābhyām anuprasthaiḥ anuprasthebhiḥ
Dativeanuprasthāya anuprasthābhyām anuprasthebhyaḥ
Ablativeanuprasthāt anuprasthābhyām anuprasthebhyaḥ
Genitiveanuprasthasya anuprasthayoḥ anuprasthānām
Locativeanuprasthe anuprasthayoḥ anuprastheṣu

Compound anuprastha -

Adverb -anuprastham -anuprasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria