Declension table of ?anuprasaktā

Deva

FeminineSingularDualPlural
Nominativeanuprasaktā anuprasakte anuprasaktāḥ
Vocativeanuprasakte anuprasakte anuprasaktāḥ
Accusativeanuprasaktām anuprasakte anuprasaktāḥ
Instrumentalanuprasaktayā anuprasaktābhyām anuprasaktābhiḥ
Dativeanuprasaktāyai anuprasaktābhyām anuprasaktābhyaḥ
Ablativeanuprasaktāyāḥ anuprasaktābhyām anuprasaktābhyaḥ
Genitiveanuprasaktāyāḥ anuprasaktayoḥ anuprasaktānām
Locativeanuprasaktāyām anuprasaktayoḥ anuprasaktāsu

Adverb -anuprasaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria