Declension table of ?anuprasakta

Deva

MasculineSingularDualPlural
Nominativeanuprasaktaḥ anuprasaktau anuprasaktāḥ
Vocativeanuprasakta anuprasaktau anuprasaktāḥ
Accusativeanuprasaktam anuprasaktau anuprasaktān
Instrumentalanuprasaktena anuprasaktābhyām anuprasaktaiḥ anuprasaktebhiḥ
Dativeanuprasaktāya anuprasaktābhyām anuprasaktebhyaḥ
Ablativeanuprasaktāt anuprasaktābhyām anuprasaktebhyaḥ
Genitiveanuprasaktasya anuprasaktayoḥ anuprasaktānām
Locativeanuprasakte anuprasaktayoḥ anuprasakteṣu

Compound anuprasakta -

Adverb -anuprasaktam -anuprasaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria