Declension table of ?anupramāṇā

Deva

FeminineSingularDualPlural
Nominativeanupramāṇā anupramāṇe anupramāṇāḥ
Vocativeanupramāṇe anupramāṇe anupramāṇāḥ
Accusativeanupramāṇām anupramāṇe anupramāṇāḥ
Instrumentalanupramāṇayā anupramāṇābhyām anupramāṇābhiḥ
Dativeanupramāṇāyai anupramāṇābhyām anupramāṇābhyaḥ
Ablativeanupramāṇāyāḥ anupramāṇābhyām anupramāṇābhyaḥ
Genitiveanupramāṇāyāḥ anupramāṇayoḥ anupramāṇānām
Locativeanupramāṇāyām anupramāṇayoḥ anupramāṇāsu

Adverb -anupramāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria