Declension table of ?anupraiṣa

Deva

MasculineSingularDualPlural
Nominativeanupraiṣaḥ anupraiṣau anupraiṣāḥ
Vocativeanupraiṣa anupraiṣau anupraiṣāḥ
Accusativeanupraiṣam anupraiṣau anupraiṣān
Instrumentalanupraiṣeṇa anupraiṣābhyām anupraiṣaiḥ anupraiṣebhiḥ
Dativeanupraiṣāya anupraiṣābhyām anupraiṣebhyaḥ
Ablativeanupraiṣāt anupraiṣābhyām anupraiṣebhyaḥ
Genitiveanupraiṣasya anupraiṣayoḥ anupraiṣāṇām
Locativeanupraiṣe anupraiṣayoḥ anupraiṣeṣu

Compound anupraiṣa -

Adverb -anupraiṣam -anupraiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria