Declension table of ?anuprahitā

Deva

FeminineSingularDualPlural
Nominativeanuprahitā anuprahite anuprahitāḥ
Vocativeanuprahite anuprahite anuprahitāḥ
Accusativeanuprahitām anuprahite anuprahitāḥ
Instrumentalanuprahitayā anuprahitābhyām anuprahitābhiḥ
Dativeanuprahitāyai anuprahitābhyām anuprahitābhyaḥ
Ablativeanuprahitāyāḥ anuprahitābhyām anuprahitābhyaḥ
Genitiveanuprahitāyāḥ anuprahitayoḥ anuprahitānām
Locativeanuprahitāyām anuprahitayoḥ anuprahitāsu

Adverb -anuprahitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria