Declension table of ?anuprahita

Deva

NeuterSingularDualPlural
Nominativeanuprahitam anuprahite anuprahitāni
Vocativeanuprahita anuprahite anuprahitāni
Accusativeanuprahitam anuprahite anuprahitāni
Instrumentalanuprahitena anuprahitābhyām anuprahitaiḥ
Dativeanuprahitāya anuprahitābhyām anuprahitebhyaḥ
Ablativeanuprahitāt anuprahitābhyām anuprahitebhyaḥ
Genitiveanuprahitasya anuprahitayoḥ anuprahitānām
Locativeanuprahite anuprahitayoḥ anuprahiteṣu

Compound anuprahita -

Adverb -anuprahitam -anuprahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria