Declension table of ?anuprahita

Deva

MasculineSingularDualPlural
Nominativeanuprahitaḥ anuprahitau anuprahitāḥ
Vocativeanuprahita anuprahitau anuprahitāḥ
Accusativeanuprahitam anuprahitau anuprahitān
Instrumentalanuprahitena anuprahitābhyām anuprahitaiḥ anuprahitebhiḥ
Dativeanuprahitāya anuprahitābhyām anuprahitebhyaḥ
Ablativeanuprahitāt anuprahitābhyām anuprahitebhyaḥ
Genitiveanuprahitasya anuprahitayoḥ anuprahitānām
Locativeanuprahite anuprahitayoḥ anuprahiteṣu

Compound anuprahita -

Adverb -anuprahitam -anuprahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria