Declension table of ?anuprahṛtabhājana

Deva

NeuterSingularDualPlural
Nominativeanuprahṛtabhājanam anuprahṛtabhājane anuprahṛtabhājanāni
Vocativeanuprahṛtabhājana anuprahṛtabhājane anuprahṛtabhājanāni
Accusativeanuprahṛtabhājanam anuprahṛtabhājane anuprahṛtabhājanāni
Instrumentalanuprahṛtabhājanena anuprahṛtabhājanābhyām anuprahṛtabhājanaiḥ
Dativeanuprahṛtabhājanāya anuprahṛtabhājanābhyām anuprahṛtabhājanebhyaḥ
Ablativeanuprahṛtabhājanāt anuprahṛtabhājanābhyām anuprahṛtabhājanebhyaḥ
Genitiveanuprahṛtabhājanasya anuprahṛtabhājanayoḥ anuprahṛtabhājanānām
Locativeanuprahṛtabhājane anuprahṛtabhājanayoḥ anuprahṛtabhājaneṣu

Compound anuprahṛtabhājana -

Adverb -anuprahṛtabhājanam -anuprahṛtabhājanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria