Declension table of ?anupradhāvitā

Deva

FeminineSingularDualPlural
Nominativeanupradhāvitā anupradhāvite anupradhāvitāḥ
Vocativeanupradhāvite anupradhāvite anupradhāvitāḥ
Accusativeanupradhāvitām anupradhāvite anupradhāvitāḥ
Instrumentalanupradhāvitayā anupradhāvitābhyām anupradhāvitābhiḥ
Dativeanupradhāvitāyai anupradhāvitābhyām anupradhāvitābhyaḥ
Ablativeanupradhāvitāyāḥ anupradhāvitābhyām anupradhāvitābhyaḥ
Genitiveanupradhāvitāyāḥ anupradhāvitayoḥ anupradhāvitānām
Locativeanupradhāvitāyām anupradhāvitayoḥ anupradhāvitāsu

Adverb -anupradhāvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria