Declension table of ?anupradhāvita

Deva

NeuterSingularDualPlural
Nominativeanupradhāvitam anupradhāvite anupradhāvitāni
Vocativeanupradhāvita anupradhāvite anupradhāvitāni
Accusativeanupradhāvitam anupradhāvite anupradhāvitāni
Instrumentalanupradhāvitena anupradhāvitābhyām anupradhāvitaiḥ
Dativeanupradhāvitāya anupradhāvitābhyām anupradhāvitebhyaḥ
Ablativeanupradhāvitāt anupradhāvitābhyām anupradhāvitebhyaḥ
Genitiveanupradhāvitasya anupradhāvitayoḥ anupradhāvitānām
Locativeanupradhāvite anupradhāvitayoḥ anupradhāviteṣu

Compound anupradhāvita -

Adverb -anupradhāvitam -anupradhāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria