Declension table of ?anuprabhūtā

Deva

FeminineSingularDualPlural
Nominativeanuprabhūtā anuprabhūte anuprabhūtāḥ
Vocativeanuprabhūte anuprabhūte anuprabhūtāḥ
Accusativeanuprabhūtām anuprabhūte anuprabhūtāḥ
Instrumentalanuprabhūtayā anuprabhūtābhyām anuprabhūtābhiḥ
Dativeanuprabhūtāyai anuprabhūtābhyām anuprabhūtābhyaḥ
Ablativeanuprabhūtāyāḥ anuprabhūtābhyām anuprabhūtābhyaḥ
Genitiveanuprabhūtāyāḥ anuprabhūtayoḥ anuprabhūtānām
Locativeanuprabhūtāyām anuprabhūtayoḥ anuprabhūtāsu

Adverb -anuprabhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria