Declension table of ?anuprabhūta

Deva

NeuterSingularDualPlural
Nominativeanuprabhūtam anuprabhūte anuprabhūtāni
Vocativeanuprabhūta anuprabhūte anuprabhūtāni
Accusativeanuprabhūtam anuprabhūte anuprabhūtāni
Instrumentalanuprabhūtena anuprabhūtābhyām anuprabhūtaiḥ
Dativeanuprabhūtāya anuprabhūtābhyām anuprabhūtebhyaḥ
Ablativeanuprabhūtāt anuprabhūtābhyām anuprabhūtebhyaḥ
Genitiveanuprabhūtasya anuprabhūtayoḥ anuprabhūtānām
Locativeanuprabhūte anuprabhūtayoḥ anuprabhūteṣu

Compound anuprabhūta -

Adverb -anuprabhūtam -anuprabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria