Declension table of ?anuprabhūta

Deva

MasculineSingularDualPlural
Nominativeanuprabhūtaḥ anuprabhūtau anuprabhūtāḥ
Vocativeanuprabhūta anuprabhūtau anuprabhūtāḥ
Accusativeanuprabhūtam anuprabhūtau anuprabhūtān
Instrumentalanuprabhūtena anuprabhūtābhyām anuprabhūtaiḥ anuprabhūtebhiḥ
Dativeanuprabhūtāya anuprabhūtābhyām anuprabhūtebhyaḥ
Ablativeanuprabhūtāt anuprabhūtābhyām anuprabhūtebhyaḥ
Genitiveanuprabhūtasya anuprabhūtayoḥ anuprabhūtānām
Locativeanuprabhūte anuprabhūtayoḥ anuprabhūteṣu

Compound anuprabhūta -

Adverb -anuprabhūtam -anuprabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria