Declension table of ?anupraṣṭṛ

Deva

NeuterSingularDualPlural
Nominativeanupraṣṭṛ anupraṣṭṛṇī anupraṣṭṝṇi
Vocativeanupraṣṭṛ anupraṣṭṛṇī anupraṣṭṝṇi
Accusativeanupraṣṭṛ anupraṣṭṛṇī anupraṣṭṝṇi
Instrumentalanupraṣṭṛṇā anupraṣṭṛbhyām anupraṣṭṛbhiḥ
Dativeanupraṣṭṛṇe anupraṣṭṛbhyām anupraṣṭṛbhyaḥ
Ablativeanupraṣṭṛṇaḥ anupraṣṭṛbhyām anupraṣṭṛbhyaḥ
Genitiveanupraṣṭṛṇaḥ anupraṣṭṛṇoḥ anupraṣṭṝṇām
Locativeanupraṣṭṛṇi anupraṣṭṛṇoḥ anupraṣṭṛṣu

Compound anupraṣṭṛ -

Adverb -anupraṣṭṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria