Declension table of ?anuplava

Deva

MasculineSingularDualPlural
Nominativeanuplavaḥ anuplavau anuplavāḥ
Vocativeanuplava anuplavau anuplavāḥ
Accusativeanuplavam anuplavau anuplavān
Instrumentalanuplavena anuplavābhyām anuplavaiḥ anuplavebhiḥ
Dativeanuplavāya anuplavābhyām anuplavebhyaḥ
Ablativeanuplavāt anuplavābhyām anuplavebhyaḥ
Genitiveanuplavasya anuplavayoḥ anuplavānām
Locativeanuplave anuplavayoḥ anuplaveṣu

Compound anuplava -

Adverb -anuplavam -anuplavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria