Declension table of ?anupeta

Deva

MasculineSingularDualPlural
Nominativeanupetaḥ anupetau anupetāḥ
Vocativeanupeta anupetau anupetāḥ
Accusativeanupetam anupetau anupetān
Instrumentalanupetena anupetābhyām anupetaiḥ anupetebhiḥ
Dativeanupetāya anupetābhyām anupetebhyaḥ
Ablativeanupetāt anupetābhyām anupetebhyaḥ
Genitiveanupetasya anupetayoḥ anupetānām
Locativeanupete anupetayoḥ anupeteṣu

Compound anupeta -

Adverb -anupetam -anupetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria