Declension table of ?anupaśānta

Deva

MasculineSingularDualPlural
Nominativeanupaśāntaḥ anupaśāntau anupaśāntāḥ
Vocativeanupaśānta anupaśāntau anupaśāntāḥ
Accusativeanupaśāntam anupaśāntau anupaśāntān
Instrumentalanupaśāntena anupaśāntābhyām anupaśāntaiḥ anupaśāntebhiḥ
Dativeanupaśāntāya anupaśāntābhyām anupaśāntebhyaḥ
Ablativeanupaśāntāt anupaśāntābhyām anupaśāntebhyaḥ
Genitiveanupaśāntasya anupaśāntayoḥ anupaśāntānām
Locativeanupaśānte anupaśāntayoḥ anupaśānteṣu

Compound anupaśānta -

Adverb -anupaśāntam -anupaśāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria