Declension table of ?anupatana

Deva

NeuterSingularDualPlural
Nominativeanupatanam anupatane anupatanāni
Vocativeanupatana anupatane anupatanāni
Accusativeanupatanam anupatane anupatanāni
Instrumentalanupatanena anupatanābhyām anupatanaiḥ
Dativeanupatanāya anupatanābhyām anupatanebhyaḥ
Ablativeanupatanāt anupatanābhyām anupatanebhyaḥ
Genitiveanupatanasya anupatanayoḥ anupatanānām
Locativeanupatane anupatanayoḥ anupataneṣu

Compound anupatana -

Adverb -anupatanam -anupatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria