Declension table of ?anupasthiti

Deva

FeminineSingularDualPlural
Nominativeanupasthitiḥ anupasthitī anupasthitayaḥ
Vocativeanupasthite anupasthitī anupasthitayaḥ
Accusativeanupasthitim anupasthitī anupasthitīḥ
Instrumentalanupasthityā anupasthitibhyām anupasthitibhiḥ
Dativeanupasthityai anupasthitaye anupasthitibhyām anupasthitibhyaḥ
Ablativeanupasthityāḥ anupasthiteḥ anupasthitibhyām anupasthitibhyaḥ
Genitiveanupasthityāḥ anupasthiteḥ anupasthityoḥ anupasthitīnām
Locativeanupasthityām anupasthitau anupasthityoḥ anupasthitiṣu

Compound anupasthiti -

Adverb -anupasthiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria