Declension table of ?anupasthitā

Deva

FeminineSingularDualPlural
Nominativeanupasthitā anupasthite anupasthitāḥ
Vocativeanupasthite anupasthite anupasthitāḥ
Accusativeanupasthitām anupasthite anupasthitāḥ
Instrumentalanupasthitayā anupasthitābhyām anupasthitābhiḥ
Dativeanupasthitāyai anupasthitābhyām anupasthitābhyaḥ
Ablativeanupasthitāyāḥ anupasthitābhyām anupasthitābhyaḥ
Genitiveanupasthitāyāḥ anupasthitayoḥ anupasthitānām
Locativeanupasthitāyām anupasthitayoḥ anupasthitāsu

Adverb -anupasthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria