Declension table of ?anupasthāpitā

Deva

FeminineSingularDualPlural
Nominativeanupasthāpitā anupasthāpite anupasthāpitāḥ
Vocativeanupasthāpite anupasthāpite anupasthāpitāḥ
Accusativeanupasthāpitām anupasthāpite anupasthāpitāḥ
Instrumentalanupasthāpitayā anupasthāpitābhyām anupasthāpitābhiḥ
Dativeanupasthāpitāyai anupasthāpitābhyām anupasthāpitābhyaḥ
Ablativeanupasthāpitāyāḥ anupasthāpitābhyām anupasthāpitābhyaḥ
Genitiveanupasthāpitāyāḥ anupasthāpitayoḥ anupasthāpitānām
Locativeanupasthāpitāyām anupasthāpitayoḥ anupasthāpitāsu

Adverb -anupasthāpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria