Declension table of ?anupasthāpita

Deva

NeuterSingularDualPlural
Nominativeanupasthāpitam anupasthāpite anupasthāpitāni
Vocativeanupasthāpita anupasthāpite anupasthāpitāni
Accusativeanupasthāpitam anupasthāpite anupasthāpitāni
Instrumentalanupasthāpitena anupasthāpitābhyām anupasthāpitaiḥ
Dativeanupasthāpitāya anupasthāpitābhyām anupasthāpitebhyaḥ
Ablativeanupasthāpitāt anupasthāpitābhyām anupasthāpitebhyaḥ
Genitiveanupasthāpitasya anupasthāpitayoḥ anupasthāpitānām
Locativeanupasthāpite anupasthāpitayoḥ anupasthāpiteṣu

Compound anupasthāpita -

Adverb -anupasthāpitam -anupasthāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria