Declension table of ?anupasthāpayatā

Deva

FeminineSingularDualPlural
Nominativeanupasthāpayatā anupasthāpayate anupasthāpayatāḥ
Vocativeanupasthāpayate anupasthāpayate anupasthāpayatāḥ
Accusativeanupasthāpayatām anupasthāpayate anupasthāpayatāḥ
Instrumentalanupasthāpayatayā anupasthāpayatābhyām anupasthāpayatābhiḥ
Dativeanupasthāpayatāyai anupasthāpayatābhyām anupasthāpayatābhyaḥ
Ablativeanupasthāpayatāyāḥ anupasthāpayatābhyām anupasthāpayatābhyaḥ
Genitiveanupasthāpayatāyāḥ anupasthāpayatayoḥ anupasthāpayatānām
Locativeanupasthāpayatāyām anupasthāpayatayoḥ anupasthāpayatāsu

Adverb -anupasthāpayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria