Declension table of anupaskṛta

Deva

NeuterSingularDualPlural
Nominativeanupaskṛtam anupaskṛte anupaskṛtāni
Vocativeanupaskṛta anupaskṛte anupaskṛtāni
Accusativeanupaskṛtam anupaskṛte anupaskṛtāni
Instrumentalanupaskṛtena anupaskṛtābhyām anupaskṛtaiḥ
Dativeanupaskṛtāya anupaskṛtābhyām anupaskṛtebhyaḥ
Ablativeanupaskṛtāt anupaskṛtābhyām anupaskṛtebhyaḥ
Genitiveanupaskṛtasya anupaskṛtayoḥ anupaskṛtānām
Locativeanupaskṛte anupaskṛtayoḥ anupaskṛteṣu

Compound anupaskṛta -

Adverb -anupaskṛtam -anupaskṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria