Declension table of ?anuparodha

Deva

MasculineSingularDualPlural
Nominativeanuparodhaḥ anuparodhau anuparodhāḥ
Vocativeanuparodha anuparodhau anuparodhāḥ
Accusativeanuparodham anuparodhau anuparodhān
Instrumentalanuparodhena anuparodhābhyām anuparodhaiḥ anuparodhebhiḥ
Dativeanuparodhāya anuparodhābhyām anuparodhebhyaḥ
Ablativeanuparodhāt anuparodhābhyām anuparodhebhyaḥ
Genitiveanuparodhasya anuparodhayoḥ anuparodhānām
Locativeanuparodhe anuparodhayoḥ anuparodheṣu

Compound anuparodha -

Adverb -anuparodham -anuparodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria