Declension table of ?anuparivārita

Deva

MasculineSingularDualPlural
Nominativeanuparivāritaḥ anuparivāritau anuparivāritāḥ
Vocativeanuparivārita anuparivāritau anuparivāritāḥ
Accusativeanuparivāritam anuparivāritau anuparivāritān
Instrumentalanuparivāritena anuparivāritābhyām anuparivāritaiḥ anuparivāritebhiḥ
Dativeanuparivāritāya anuparivāritābhyām anuparivāritebhyaḥ
Ablativeanuparivāritāt anuparivāritābhyām anuparivāritebhyaḥ
Genitiveanuparivāritasya anuparivāritayoḥ anuparivāritānām
Locativeanuparivārite anuparivāritayoḥ anuparivāriteṣu

Compound anuparivārita -

Adverb -anuparivāritam -anuparivāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria