Declension table of ?anuparipāṭikrama

Deva

MasculineSingularDualPlural
Nominativeanuparipāṭikramaḥ anuparipāṭikramau anuparipāṭikramāḥ
Vocativeanuparipāṭikrama anuparipāṭikramau anuparipāṭikramāḥ
Accusativeanuparipāṭikramam anuparipāṭikramau anuparipāṭikramān
Instrumentalanuparipāṭikrameṇa anuparipāṭikramābhyām anuparipāṭikramaiḥ anuparipāṭikramebhiḥ
Dativeanuparipāṭikramāya anuparipāṭikramābhyām anuparipāṭikramebhyaḥ
Ablativeanuparipāṭikramāt anuparipāṭikramābhyām anuparipāṭikramebhyaḥ
Genitiveanuparipāṭikramasya anuparipāṭikramayoḥ anuparipāṭikramāṇām
Locativeanuparipāṭikrame anuparipāṭikramayoḥ anuparipāṭikrameṣu

Compound anuparipāṭikrama -

Adverb -anuparipāṭikramam -anuparipāṭikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria