Declension table of ?anuparatā

Deva

FeminineSingularDualPlural
Nominativeanuparatā anuparate anuparatāḥ
Vocativeanuparate anuparate anuparatāḥ
Accusativeanuparatām anuparate anuparatāḥ
Instrumentalanuparatayā anuparatābhyām anuparatābhiḥ
Dativeanuparatāyai anuparatābhyām anuparatābhyaḥ
Ablativeanuparatāyāḥ anuparatābhyām anuparatābhyaḥ
Genitiveanuparatāyāḥ anuparatayoḥ anuparatānām
Locativeanuparatāyām anuparatayoḥ anuparatāsu

Adverb -anuparatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria