Declension table of ?anuparata

Deva

NeuterSingularDualPlural
Nominativeanuparatam anuparate anuparatāni
Vocativeanuparata anuparate anuparatāni
Accusativeanuparatam anuparate anuparatāni
Instrumentalanuparatena anuparatābhyām anuparataiḥ
Dativeanuparatāya anuparatābhyām anuparatebhyaḥ
Ablativeanuparatāt anuparatābhyām anuparatebhyaḥ
Genitiveanuparatasya anuparatayoḥ anuparatānām
Locativeanuparate anuparatayoḥ anuparateṣu

Compound anuparata -

Adverb -anuparatam -anuparatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria