Declension table of ?anuparata

Deva

MasculineSingularDualPlural
Nominativeanuparataḥ anuparatau anuparatāḥ
Vocativeanuparata anuparatau anuparatāḥ
Accusativeanuparatam anuparatau anuparatān
Instrumentalanuparatena anuparatābhyām anuparataiḥ anuparatebhiḥ
Dativeanuparatāya anuparatābhyām anuparatebhyaḥ
Ablativeanuparatāt anuparatābhyām anuparatebhyaḥ
Genitiveanuparatasya anuparatayoḥ anuparatānām
Locativeanuparate anuparatayoḥ anuparateṣu

Compound anuparata -

Adverb -anuparatam -anuparatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria