Declension table of ?anupaplava

Deva

NeuterSingularDualPlural
Nominativeanupaplavam anupaplave anupaplavāni
Vocativeanupaplava anupaplave anupaplavāni
Accusativeanupaplavam anupaplave anupaplavāni
Instrumentalanupaplavena anupaplavābhyām anupaplavaiḥ
Dativeanupaplavāya anupaplavābhyām anupaplavebhyaḥ
Ablativeanupaplavāt anupaplavābhyām anupaplavebhyaḥ
Genitiveanupaplavasya anupaplavayoḥ anupaplavānām
Locativeanupaplave anupaplavayoḥ anupaplaveṣu

Compound anupaplava -

Adverb -anupaplavam -anupaplavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria