Declension table of ?anupaplava

Deva

MasculineSingularDualPlural
Nominativeanupaplavaḥ anupaplavau anupaplavāḥ
Vocativeanupaplava anupaplavau anupaplavāḥ
Accusativeanupaplavam anupaplavau anupaplavān
Instrumentalanupaplavena anupaplavābhyām anupaplavaiḥ anupaplavebhiḥ
Dativeanupaplavāya anupaplavābhyām anupaplavebhyaḥ
Ablativeanupaplavāt anupaplavābhyām anupaplavebhyaḥ
Genitiveanupaplavasya anupaplavayoḥ anupaplavānām
Locativeanupaplave anupaplavayoḥ anupaplaveṣu

Compound anupaplava -

Adverb -anupaplavam -anupaplavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria