Declension table of ?anupapādaka

Deva

MasculineSingularDualPlural
Nominativeanupapādakaḥ anupapādakau anupapādakāḥ
Vocativeanupapādaka anupapādakau anupapādakāḥ
Accusativeanupapādakam anupapādakau anupapādakān
Instrumentalanupapādakena anupapādakābhyām anupapādakaiḥ anupapādakebhiḥ
Dativeanupapādakāya anupapādakābhyām anupapādakebhyaḥ
Ablativeanupapādakāt anupapādakābhyām anupapādakebhyaḥ
Genitiveanupapādakasya anupapādakayoḥ anupapādakānām
Locativeanupapādake anupapādakayoḥ anupapādakeṣu

Compound anupapādaka -

Adverb -anupapādakam -anupapādakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria