Declension table of ?anupanata

Deva

MasculineSingularDualPlural
Nominativeanupanataḥ anupanatau anupanatāḥ
Vocativeanupanata anupanatau anupanatāḥ
Accusativeanupanatam anupanatau anupanatān
Instrumentalanupanatena anupanatābhyām anupanataiḥ anupanatebhiḥ
Dativeanupanatāya anupanatābhyām anupanatebhyaḥ
Ablativeanupanatāt anupanatābhyām anupanatebhyaḥ
Genitiveanupanatasya anupanatayoḥ anupanatānām
Locativeanupanate anupanatayoḥ anupanateṣu

Compound anupanata -

Adverb -anupanatam -anupanatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria