Declension table of ?anupalipta

Deva

MasculineSingularDualPlural
Nominativeanupaliptaḥ anupaliptau anupaliptāḥ
Vocativeanupalipta anupaliptau anupaliptāḥ
Accusativeanupaliptam anupaliptau anupaliptān
Instrumentalanupaliptena anupaliptābhyām anupaliptaiḥ anupaliptebhiḥ
Dativeanupaliptāya anupaliptābhyām anupaliptebhyaḥ
Ablativeanupaliptāt anupaliptābhyām anupaliptebhyaḥ
Genitiveanupaliptasya anupaliptayoḥ anupaliptānām
Locativeanupalipte anupaliptayoḥ anupalipteṣu

Compound anupalipta -

Adverb -anupaliptam -anupaliptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria