Declension table of ?anupalakṣya

Deva

NeuterSingularDualPlural
Nominativeanupalakṣyam anupalakṣye anupalakṣyāṇi
Vocativeanupalakṣya anupalakṣye anupalakṣyāṇi
Accusativeanupalakṣyam anupalakṣye anupalakṣyāṇi
Instrumentalanupalakṣyeṇa anupalakṣyābhyām anupalakṣyaiḥ
Dativeanupalakṣyāya anupalakṣyābhyām anupalakṣyebhyaḥ
Ablativeanupalakṣyāt anupalakṣyābhyām anupalakṣyebhyaḥ
Genitiveanupalakṣyasya anupalakṣyayoḥ anupalakṣyāṇām
Locativeanupalakṣye anupalakṣyayoḥ anupalakṣyeṣu

Compound anupalakṣya -

Adverb -anupalakṣyam -anupalakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria