Declension table of ?anupalakṣya

Deva

MasculineSingularDualPlural
Nominativeanupalakṣyaḥ anupalakṣyau anupalakṣyāḥ
Vocativeanupalakṣya anupalakṣyau anupalakṣyāḥ
Accusativeanupalakṣyam anupalakṣyau anupalakṣyān
Instrumentalanupalakṣyeṇa anupalakṣyābhyām anupalakṣyaiḥ anupalakṣyebhiḥ
Dativeanupalakṣyāya anupalakṣyābhyām anupalakṣyebhyaḥ
Ablativeanupalakṣyāt anupalakṣyābhyām anupalakṣyebhyaḥ
Genitiveanupalakṣyasya anupalakṣyayoḥ anupalakṣyāṇām
Locativeanupalakṣye anupalakṣyayoḥ anupalakṣyeṣu

Compound anupalakṣya -

Adverb -anupalakṣyam -anupalakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria