Declension table of ?anupalakṣitā

Deva

FeminineSingularDualPlural
Nominativeanupalakṣitā anupalakṣite anupalakṣitāḥ
Vocativeanupalakṣite anupalakṣite anupalakṣitāḥ
Accusativeanupalakṣitām anupalakṣite anupalakṣitāḥ
Instrumentalanupalakṣitayā anupalakṣitābhyām anupalakṣitābhiḥ
Dativeanupalakṣitāyai anupalakṣitābhyām anupalakṣitābhyaḥ
Ablativeanupalakṣitāyāḥ anupalakṣitābhyām anupalakṣitābhyaḥ
Genitiveanupalakṣitāyāḥ anupalakṣitayoḥ anupalakṣitānām
Locativeanupalakṣitāyām anupalakṣitayoḥ anupalakṣitāsu

Adverb -anupalakṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria