Declension table of ?anupalakṣita

Deva

MasculineSingularDualPlural
Nominativeanupalakṣitaḥ anupalakṣitau anupalakṣitāḥ
Vocativeanupalakṣita anupalakṣitau anupalakṣitāḥ
Accusativeanupalakṣitam anupalakṣitau anupalakṣitān
Instrumentalanupalakṣitena anupalakṣitābhyām anupalakṣitaiḥ anupalakṣitebhiḥ
Dativeanupalakṣitāya anupalakṣitābhyām anupalakṣitebhyaḥ
Ablativeanupalakṣitāt anupalakṣitābhyām anupalakṣitebhyaḥ
Genitiveanupalakṣitasya anupalakṣitayoḥ anupalakṣitānām
Locativeanupalakṣite anupalakṣitayoḥ anupalakṣiteṣu

Compound anupalakṣita -

Adverb -anupalakṣitam -anupalakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria