Declension table of ?anupalabhyamānā

Deva

FeminineSingularDualPlural
Nominativeanupalabhyamānā anupalabhyamāne anupalabhyamānāḥ
Vocativeanupalabhyamāne anupalabhyamāne anupalabhyamānāḥ
Accusativeanupalabhyamānām anupalabhyamāne anupalabhyamānāḥ
Instrumentalanupalabhyamānayā anupalabhyamānābhyām anupalabhyamānābhiḥ
Dativeanupalabhyamānāyai anupalabhyamānābhyām anupalabhyamānābhyaḥ
Ablativeanupalabhyamānāyāḥ anupalabhyamānābhyām anupalabhyamānābhyaḥ
Genitiveanupalabhyamānāyāḥ anupalabhyamānayoḥ anupalabhyamānānām
Locativeanupalabhyamānāyām anupalabhyamānayoḥ anupalabhyamānāsu

Adverb -anupalabhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria