Declension table of ?anupalabhyamāna

Deva

MasculineSingularDualPlural
Nominativeanupalabhyamānaḥ anupalabhyamānau anupalabhyamānāḥ
Vocativeanupalabhyamāna anupalabhyamānau anupalabhyamānāḥ
Accusativeanupalabhyamānam anupalabhyamānau anupalabhyamānān
Instrumentalanupalabhyamānena anupalabhyamānābhyām anupalabhyamānaiḥ anupalabhyamānebhiḥ
Dativeanupalabhyamānāya anupalabhyamānābhyām anupalabhyamānebhyaḥ
Ablativeanupalabhyamānāt anupalabhyamānābhyām anupalabhyamānebhyaḥ
Genitiveanupalabhyamānasya anupalabhyamānayoḥ anupalabhyamānānām
Locativeanupalabhyamāne anupalabhyamānayoḥ anupalabhyamāneṣu

Compound anupalabhyamāna -

Adverb -anupalabhyamānam -anupalabhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria