Declension table of ?anupalāla

Deva

MasculineSingularDualPlural
Nominativeanupalālaḥ anupalālau anupalālāḥ
Vocativeanupalāla anupalālau anupalālāḥ
Accusativeanupalālam anupalālau anupalālān
Instrumentalanupalālena anupalālābhyām anupalālaiḥ anupalālebhiḥ
Dativeanupalālāya anupalālābhyām anupalālebhyaḥ
Ablativeanupalālāt anupalālābhyām anupalālebhyaḥ
Genitiveanupalālasya anupalālayoḥ anupalālānām
Locativeanupalāle anupalālayoḥ anupalāleṣu

Compound anupalāla -

Adverb -anupalālam -anupalālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria