Declension table of ?anupakṣita

Deva

NeuterSingularDualPlural
Nominativeanupakṣitam anupakṣite anupakṣitāni
Vocativeanupakṣita anupakṣite anupakṣitāni
Accusativeanupakṣitam anupakṣite anupakṣitāni
Instrumentalanupakṣitena anupakṣitābhyām anupakṣitaiḥ
Dativeanupakṣitāya anupakṣitābhyām anupakṣitebhyaḥ
Ablativeanupakṣitāt anupakṣitābhyām anupakṣitebhyaḥ
Genitiveanupakṣitasya anupakṣitayoḥ anupakṣitānām
Locativeanupakṣite anupakṣitayoḥ anupakṣiteṣu

Compound anupakṣita -

Adverb -anupakṣitam -anupakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria