Declension table of ?anupakṣita

Deva

MasculineSingularDualPlural
Nominativeanupakṣitaḥ anupakṣitau anupakṣitāḥ
Vocativeanupakṣita anupakṣitau anupakṣitāḥ
Accusativeanupakṣitam anupakṣitau anupakṣitān
Instrumentalanupakṣitena anupakṣitābhyām anupakṣitaiḥ anupakṣitebhiḥ
Dativeanupakṣitāya anupakṣitābhyām anupakṣitebhyaḥ
Ablativeanupakṣitāt anupakṣitābhyām anupakṣitebhyaḥ
Genitiveanupakṣitasya anupakṣitayoḥ anupakṣitānām
Locativeanupakṣite anupakṣitayoḥ anupakṣiteṣu

Compound anupakṣita -

Adverb -anupakṣitam -anupakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria