Declension table of ?anupahūyamāna

Deva

NeuterSingularDualPlural
Nominativeanupahūyamānam anupahūyamāne anupahūyamānāni
Vocativeanupahūyamāna anupahūyamāne anupahūyamānāni
Accusativeanupahūyamānam anupahūyamāne anupahūyamānāni
Instrumentalanupahūyamānena anupahūyamānābhyām anupahūyamānaiḥ
Dativeanupahūyamānāya anupahūyamānābhyām anupahūyamānebhyaḥ
Ablativeanupahūyamānāt anupahūyamānābhyām anupahūyamānebhyaḥ
Genitiveanupahūyamānasya anupahūyamānayoḥ anupahūyamānānām
Locativeanupahūyamāne anupahūyamānayoḥ anupahūyamāneṣu

Compound anupahūyamāna -

Adverb -anupahūyamānam -anupahūyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria