Declension table of anupahūta

Deva

NeuterSingularDualPlural
Nominativeanupahūtam anupahūte anupahūtāni
Vocativeanupahūta anupahūte anupahūtāni
Accusativeanupahūtam anupahūte anupahūtāni
Instrumentalanupahūtena anupahūtābhyām anupahūtaiḥ
Dativeanupahūtāya anupahūtābhyām anupahūtebhyaḥ
Ablativeanupahūtāt anupahūtābhyām anupahūtebhyaḥ
Genitiveanupahūtasya anupahūtayoḥ anupahūtānām
Locativeanupahūte anupahūtayoḥ anupahūteṣu

Compound anupahūta -

Adverb -anupahūtam -anupahūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria