Declension table of ?anupahita

Deva

NeuterSingularDualPlural
Nominativeanupahitam anupahite anupahitāni
Vocativeanupahita anupahite anupahitāni
Accusativeanupahitam anupahite anupahitāni
Instrumentalanupahitena anupahitābhyām anupahitaiḥ
Dativeanupahitāya anupahitābhyām anupahitebhyaḥ
Ablativeanupahitāt anupahitābhyām anupahitebhyaḥ
Genitiveanupahitasya anupahitayoḥ anupahitānām
Locativeanupahite anupahitayoḥ anupahiteṣu

Compound anupahita -

Adverb -anupahitam -anupahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria