Declension table of ?anupahita

Deva

MasculineSingularDualPlural
Nominativeanupahitaḥ anupahitau anupahitāḥ
Vocativeanupahita anupahitau anupahitāḥ
Accusativeanupahitam anupahitau anupahitān
Instrumentalanupahitena anupahitābhyām anupahitaiḥ anupahitebhiḥ
Dativeanupahitāya anupahitābhyām anupahitebhyaḥ
Ablativeanupahitāt anupahitābhyām anupahitebhyaḥ
Genitiveanupahitasya anupahitayoḥ anupahitānām
Locativeanupahite anupahitayoḥ anupahiteṣu

Compound anupahita -

Adverb -anupahitam -anupahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria