Declension table of ?anupaghātārjita

Deva

NeuterSingularDualPlural
Nominativeanupaghātārjitam anupaghātārjite anupaghātārjitāni
Vocativeanupaghātārjita anupaghātārjite anupaghātārjitāni
Accusativeanupaghātārjitam anupaghātārjite anupaghātārjitāni
Instrumentalanupaghātārjitena anupaghātārjitābhyām anupaghātārjitaiḥ
Dativeanupaghātārjitāya anupaghātārjitābhyām anupaghātārjitebhyaḥ
Ablativeanupaghātārjitāt anupaghātārjitābhyām anupaghātārjitebhyaḥ
Genitiveanupaghātārjitasya anupaghātārjitayoḥ anupaghātārjitānām
Locativeanupaghātārjite anupaghātārjitayoḥ anupaghātārjiteṣu

Compound anupaghātārjita -

Adverb -anupaghātārjitam -anupaghātārjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria